A 92-10 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/10
Title: Pāṇḍavagītā
Dimensions: 25 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 92-10

Inventory No.: 52278

Reel No. A 92/10 = Title Pāṇḍavagītā

Remarks comments in Nepali language

Subject Vedanta

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 15

Lines per Folio 8–9

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the title: pā. va. gī. and rāmaḥ

Scribe Īśvaradatta paṃḍā

Date of Copying VS 1887 ŚS 1752 NS 950

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

śrī 5 māhilānānisāhebakā : hajūr mero postaka phucai subhma exp. 1

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya nama (!) || ||

pāṃḍava uvāca || ||

asyārtha || (!)

mahābhāratha sakyāpachi kurukṣatramāḥ prahlāda; nārada; puḍarika; vyāsa; (2) aṃvariṣa; śuka; bhiṣma; rukmāṃgadārjanan; vaśiṣṭha; vibhiṣaṇā; aiti vasiḥ bhāratamā svargārohaṇa bhayā mahā savai senāle tuti garyā || (fol. 1v1–2)

[Mūla]

pāṃḍava uvāca || ||

prahlādanāradaparāśarapuṃḍarika-

vyāsāṃvariṣasukaśauna[[ka]]bhiṣmakādyā (!)

ru(4)kmāṃgadārjunavasiṣṭavibhīṣaṇādyā (!)

etān haṃ paramabhāgavatāṃ (!) namāmi || 1 || (fol. 1v3–4)

End

[Mūla]

idaṃ pavitram ā(5)yuṣyaṃ puṇyaṃ pāpaḥ (!) praṇāśanaṃ ||

ya (!) paṭhet prātar utthāya vaiṣṇavas totram uttamaṃ || 79 ||

sa(6)rvapāpavinirmukto viṣṇusāyujyam ā⟨n⟩pnuyāt (!) ||

dharmmārthakāmamokṣārthe pāṃ(7)ṇḍavaiḥ parikīrttitaṃ || 80 || (fol.15r4–7)

jasle saṃṣacakragadāpadma dhāraṇagarnyā garuḍamā savāri bhai vasnyā estā paramapuruṣotama nārāyaṇa kaṇa namaskāra garyā pāṃḍavagitāpāṭhagaryāko deha pavitra holā || āyu vṛddhi holā || dhanadhāṃnya || sarira nirmala hunyā(9) lokale māṃnyā || saṃgrāmamā jitinyā || pāpa nāsinyā || sāṃntigarnyā stuti holā || 79 ||

(fol. 15r2:15r8–9)

Colophon

iti pāṃṇdavagitā samāptaṃ subham (!) subham astu || || || (fol. 15r7)

iti pāṃṇdavagitā samāptaṃ subham (!) subhm astu

(7) yadi sudho asudho vā mama doso na diyate ||

yadakṣarapadabhraṣṭaṃ mātrāhinaṃ jyada bhavet (!)

kṣamyatāṃ pa(8)ramesva || īti samvat 1887 sāla caitra vadi 8 roja 2 hastakṣara īśvardatta paṃḍā subham astu maṃgalaṃ bha(9)vaṃtu śrīkṛṣnā arpaṇam astu sāke 1752 naipāla samvat 950 || || || || || || || (!) (fol. 15v6–9)

Microfilm Details

Reel No. A 92/10

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-06-2005

Bibliography