A 92-10 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/10
Title: Pāṇḍavagītā
Dimensions: 25 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 92-10
Inventory No.: 52278
Reel No. A 92/10 = Title Pāṇḍavagītā
Remarks comments in Nepali language
Subject Vedanta
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.0 cm
Folios 15
Lines per Folio 8–9
Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the title: pā. va. gī. and rāmaḥ
Scribe Īśvaradatta paṃḍā
Date of Copying VS 1887 ŚS 1752 NS 950
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
śrī 5 māhilānānisāhebakā : hajūr mero postaka phucai subhma exp. 1
Excerpts
Beginning
[Ṭīkā]
śrīgaṇeśāya nama (!) || ||
pāṃḍava uvāca || ||
asyārtha || (!)
mahābhāratha sakyāpachi kurukṣatramāḥ prahlāda; nārada; puḍarika; vyāsa; (2) aṃvariṣa; śuka; bhiṣma; rukmāṃgadārjanan; vaśiṣṭha; vibhiṣaṇā; aiti vasiḥ bhāratamā svargārohaṇa bhayā mahā savai senāle tuti garyā || (fol. 1v1–2)
[Mūla]
pāṃḍava uvāca || ||
prahlādanāradaparāśarapuṃḍarika-
vyāsāṃvariṣasukaśauna[[ka]]bhiṣmakādyā (!)
ru(4)kmāṃgadārjunavasiṣṭavibhīṣaṇādyā (!)
etān haṃ paramabhāgavatāṃ (!) namāmi || 1 || (fol. 1v3–4)
End
[Mūla]
idaṃ pavitram ā(5)yuṣyaṃ puṇyaṃ pāpaḥ (!) praṇāśanaṃ ||
ya (!) paṭhet prātar utthāya vaiṣṇavas totram uttamaṃ || 79 ||
sa(6)rvapāpavinirmukto viṣṇusāyujyam ā⟨n⟩pnuyāt (!) ||
dharmmārthakāmamokṣārthe pāṃ(7)ṇḍavaiḥ parikīrttitaṃ || 80 || (fol.15r4–7)
jasle saṃṣacakragadāpadma dhāraṇagarnyā garuḍamā savāri bhai vasnyā estā paramapuruṣotama nārāyaṇa kaṇa namaskāra garyā pāṃḍavagitāpāṭhagaryāko deha pavitra holā || āyu vṛddhi holā || dhanadhāṃnya || sarira nirmala hunyā(9) lokale māṃnyā || saṃgrāmamā jitinyā || pāpa nāsinyā || sāṃntigarnyā stuti holā || 79 ||
(fol. 15r2:15r8–9)
Colophon
iti pāṃṇdavagitā samāptaṃ subham (!) subham astu || || || (fol. 15r7)
iti pāṃṇdavagitā samāptaṃ subham (!) subhm astu
(7) yadi sudho asudho vā mama doso na diyate ||
yadakṣarapadabhraṣṭaṃ mātrāhinaṃ jyada bhavet (!)
kṣamyatāṃ pa(8)ramesva || īti samvat 1887 sāla caitra vadi 8 roja 2 hastakṣara īśvardatta paṃḍā subham astu maṃgalaṃ bha(9)vaṃtu śrīkṛṣnā arpaṇam astu sāke 1752 naipāla samvat 950 || || || || || || || (!) (fol. 15v6–9)
Microfilm Details
Reel No. A 92/10
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 08-06-2005
Bibliography